आने वाले कुछ पोस्ट में मैं धर्मराज युधिष्ठिर और धर्म के बीच हुए वार्तालाप जो प्रश्नो के रूप में हैं उपस्तिथ करुँगा।
एतेन व्यवसायेन तत्तोयं व्यवगाढ़वान्।
गहमानश्र्च तत्तोयमन्तरिक्षात्सशुश्रुवे।।१।।
यक्ष उवाच
अहं बकः शैवालमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः।
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि।।२।।
मा तात साहसं कार्षिर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वातु कौन्तेय ततः पिब हरस्व च।।३।।
युधिष्ठिर उवाच
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम्।।४।।
हिमवान्परियात्रश्र्च विन्ध्यो मलय एव च।
चत्वारः पर्वताः के पातिता भूरितेजसः।।५।।
अतीव ते महत्कर्म कृतं च बलिनां वर।
यान्न देवा न गन्धर्वा नासुराश्र्च न राक्षसाः।।६।।
विषहेरन्महायुद्धे कृतं ते तन्माहाद्भुतम्।
न ते जानामि यत्कार्यं नाभिजानामि कांक्षितम्।।७।।
कौतूहलं महज्जातं साध्वसं चागतं मम्।
येनाऽस्मयुद्विग्नहृदयः समुत्पन्निशिरोज्वरः।।८।।
यक्ष उवाच
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः।।९।।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः।
ततस्तामशिवा श्रुत्वा वाचं स परुषाक्षराम्।।१०।।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः।
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्।।११।।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्।
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः।।१२।।
एतेन व्यवसायेन तत्तोयं व्यवगाढ़वान्।
गहमानश्र्च तत्तोयमन्तरिक्षात्सशुश्रुवे।।१।।
यक्ष उवाच
अहं बकः शैवालमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः।
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि।।२।।
मा तात साहसं कार्षिर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वातु कौन्तेय ततः पिब हरस्व च।।३।।
युधिष्ठिर उवाच
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम्।।४।।
हिमवान्परियात्रश्र्च विन्ध्यो मलय एव च।
चत्वारः पर्वताः के पातिता भूरितेजसः।।५।।
अतीव ते महत्कर्म कृतं च बलिनां वर।
यान्न देवा न गन्धर्वा नासुराश्र्च न राक्षसाः।।६।।
विषहेरन्महायुद्धे कृतं ते तन्माहाद्भुतम्।
न ते जानामि यत्कार्यं नाभिजानामि कांक्षितम्।।७।।
कौतूहलं महज्जातं साध्वसं चागतं मम्।
येनाऽस्मयुद्विग्नहृदयः समुत्पन्निशिरोज्वरः।।८।।
यक्ष उवाच
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः।।९।।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः।
ततस्तामशिवा श्रुत्वा वाचं स परुषाक्षराम्।।१०।।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः।
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्।।११।।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्।
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः।।१२।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें